१६.२२
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥
Summary O son of Kunti ! A man, who has deserted these three gates of darkness, does what is good for his Self and thery reaches the highest goal.
पदच्छेदः
एतैर्विमुक्तःएतद् (३.३)–विमुक्त (√वि-मुच् + क्त, १.१)
कौन्तेयकौन्तेय (८.१)
तमोद्वारैस्त्रिभिर्नरःतमस्–द्वार (३.३)–त्रि (३.३)–नर (१.१)
अनेकजन्मसंसिद्धस्ततोअनेक–जन्मन्–संसिद्ध (√सम्-सिध् + क्त, १.१)–ततस् (अव्ययः)
यातियाति (√या लट् प्र.पु. एक.)
परांपर (२.१)
गतिम्गति (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तैर्वि मु क्तः कौ न्ते
मो द्वा रैस्त्रि भिर्न रः
त्यात्म नः श्रे
स्त तो याति रां तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.