१६.२३
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥
Summary He, who neglects the injunction of the scriptures, and acts according to his own will-he attains neither the success, nor happiness nor the highest goal (emancipation).
पदच्छेदः
यःयद् (१.१)
शास्त्रविधिमुत्सृज्यशास्त्र–विधि (२.१)–उत्सृज्य (√उत्-सृज् + ल्यप्)
वर्ततेवर्तते (√वृत् लट् प्र.पु. एक.)
कामकारतःकामकार (५.१)
(अव्ययः)
तद् (१.१)
सिद्धिमवाप्नोतिसिद्धि (२.१)–अवाप्नोति (√अव-आप् लट् प्र.पु. एक.)
(अव्ययः)
सुखंसुख (२.१)
(अव्ययः)
परांपर (२.१)
गतिम्गति (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यः शास्त्रविधि मु त्सृज्य
र्त ते का का तः
सिद्धि वा प्नोति
सु खं रां तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.