१६.२४
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥
Summary Therefore, by considering the scripture as your authority in determining as to what is to be done and what is not to be done, you should perform action, laid down by the regulations of the scriptures.
पदच्छेदः
तस्माच्छास्त्रंतस्मात् (अव्ययः)–शास्त्र (१.१)
प्रमाणंप्रमाण (१.१)
तेत्वद् (६.१)
कार्याकार्यव्यवस्थितौकार्य–अकार्य–व्यवस्थिति (७.१)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
शास्त्रविधानोक्तंशास्त्र–विधान–उक्त (√वच् + क्त, २.१)
कर्मकर्मन् (२.१)
कर्तुमिहार्हसिकर्तुम् (√कृ + तुमुन्)–इह (अव्ययः)–अर्हसि (√अर्ह् लट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मा च्छा स्त्रंप्र मा णं ते
का र्या का र्यव्यस्थि तौ
ज्ञा त्वा शास्त्रवि धा नो क्तं
र्मर्तुमि हार्हसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.