१७.१
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥
Summary Arjuna said Those who remain with faith, but neglecting the scriptural injunction, - what is their state ? Is it Sattva, Rajas or Tamas ? O Krsna !
पदच्छेदः
येयद् (१.३)
ऽप्यन्यदेवताअपि (अव्ययः)–अन्य–देवता (२.३)
भक्ताभक्त (१.३)
यजन्तेयजन्ते (√यज् लट् प्र.पु. बहु.)
श्रद्धयान्विताःश्रद्धा (३.१)–अन्वित (१.३)
तेषांतद् (६.३)
निष्ठानिष्ठा (१.१)
तुतु (अव्ययः)
का (१.१)
कृष्णकृष्ण (८.१)
सत्त्वमाहोसत्त्व (१.१)–आहो (अव्ययः)
रजस्तमःरजस् (१.१)–तमस् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ये शास्त्रविधि मु त्सृज्य
न्ते श्रद्ध यान्वि ताः
ते षां नि ष्ठातु का कृष्ण
त्त्व मा होस्त मः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.