१६.४
दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥
Summary Ostentation, arrogance, pride, anger, and also harshness, and ignorance, are in the person born for the demoniac wealth, O son of Prtha !
पदच्छेदः
दम्भोदम्भ (१.१)
दर्पोदर्प (१.१)
ऽतिमानश्चअतिमान (१.१)–च (अव्ययः)
क्रोधःक्रोध (१.१)
पारुष्यमेवपारुष्य (१.१)–एव (अव्ययः)
(अव्ययः)
अज्ञानंअज्ञान (१.१)
चाभिजातस्य (अव्ययः)–अभिजात (√अभि-जन् + क्त, ६.१)
पार्थपार्थ (८.१)
संपदमासुरीम्सम्पद् (२.१)–आसुर (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
म्भो र्पोऽति माश्च
क्रो धः पा रुष्य मे
ज्ञा नं चाभि जास्य
पार्थ सं मासु रीम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.