१६.७
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥
Summary The demoniac men do not know the origin and the withdrawal; neither purity, nor good conduct, nor truth does exist in them.
पदच्छेदः
प्रवृत्तिंप्रवृत्ति (२.१)
(अव्ययः)
निवृत्तिंनिवृत्ति (२.१)
(अव्ययः)
जनाजन (१.३)
(अव्ययः)
विदुरासुराःविदुः (√विद् लिट् प्र.पु. बहु.)–आसुर (१.३)
(अव्ययः)
शौचंशौच (१.१)
नापि (अव्ययः)–अपि (अव्ययः)
चाचारो (अव्ययः)–आचार (१.१)
(अव्ययः)
सत्यंसत्य (१.१)
तेषुतद् (७.३)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र वृ त्तिंनि वृ त्तिं
नाविदु रासु राः
शौ चं नापि चा चा रो
त्यं तेषु विद्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.