१६.८
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥
Summary They say that this world is without truth; has no basis; and has no Lord; this is born not on the basis of the mutual cause-and-effect-relation [of the things]; it has nothing [beyond] and has no cause.
पदच्छेदः
असत्यमप्रतिष्ठंअसत्य (२.१)–अप्रतिष्ठ (२.१)
तेतद् (१.३)
जगदाहुरनीश्वरम्जगन्त् (२.१)–आहुः (√अह् लिट् प्र.पु. बहु.)–अनीश्वर (२.१)
अपरस्परसम्भूतं (अव्ययः)–परस्पर–सम्भूत (√सम्-भू + क्त, २.१)
किमन्यत्कामहैतुकम् (१.१)–अन्य (१.१)–काम–हैतुक (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्यप्र ति ष्ठं ते
दाहु नीश्व रम्
स्प सं भू तं
कि न्य त्का हैतु कम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.