१६.९
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥
Summary Clinging to this view, the inauspcious men of the ruined Souls, of the poor intellect, and of the cruel deeds, strive for the destruction of the world.
पदच्छेदः
एतांएतद् (२.१)
दृष्टिमवष्टभ्यदृष्टि (२.१)–अवष्टभ्य (√अव-स्तम्भ् + ल्यप्)
नष्टात्मानोनष्ट (√नश् + क्त)–आत्मन् (१.३)
ऽल्पबुद्धयःअल्पबुद्धि (१.३)
प्रभवन्त्युग्रकर्माणःप्रभवन्ति (√प्र-भू लट् प्र.पु. बहु.)–उग्र–कर्मन् (१.३)
क्षयायक्षय (४.१)
जगतोजगन्त् (६.१)
ऽहिताःअहित (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तां दृष्टि ष्टभ्य
ष्टा त्मा नोऽल्प बुद्ध यः
प्र न्त्युग्र र्मा णः
क्ष या तोऽहि ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.