१७.२
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥
Summary The Bhagavat said The faith of the embodied persons is born of their nature and is of three kinds [viz৷৷] that which is made of the Sattva ; that which is made of the Rajas ; and that which is made of the Tamas. Listen about them.
पदच्छेदः
त्रिविधात्रिविध (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
श्रद्धाश्रद्धा (१.१)
देहिनांदेहिन् (६.३)
सातद् (१.१)
स्वभावजास्वभाव–ज (१.१)
सात्त्विकीसात्त्विक (१.१)
राजसीराजस (१.१)
चैव (अव्ययः)–एव (अव्ययः)
तामसीतामस (१.१)
चेति (अव्ययः)–इति (अव्ययः)
तांतद् (२.१)
शृणुशृणु (√श्रु लोट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्रिवि धा ति श्र द्धा
देहि नां सास्व भा जा
सात्त्वि की रा सी चै
ता सी चेति तांशृणु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.