१७.१०
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥
Summary What is old, bereft of taste, ill-smelling, and stale; what is also left after eating, and is impure - such a food is dear to the men of the Tamas (Strand).
पदच्छेदः
यातयामंयातयाम (१.१)
गतरसंगत (√गम् + क्त)–रस (१.१)
पूतिपूति (१.१)
पर्युषितंपर्युषित (१.१)
(अव्ययः)
यत्यद् (१.१)
उच्छिष्टमपिउच्छिष्ट (√उत्-शिष् + क्त, १.१)–अपि (अव्ययः)
चामेध्यं (अव्ययः)–अमेध्य (१.१)
भोजनंभोजन (१.१)
तामसप्रियम्तामस–प्रिय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या या मं सं
पूतिर्युषि तं यत्
च्छिष्टपि चा मे ध्यं
भो नं ताप्रि यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.