१७.९
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥
Summary The foods that are killed by men of the Rajas (Strand) are those which are bitter, sour, saltish, very hot, harsh, dry, and burning; and which cause pain, grief and disease.
पदच्छेदः
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनःकटु–अम्ल–लवण–अति (अव्ययः)–उष्ण–तीक्ष्ण–रूक्ष–विदाहिन् (१.३)
आहाराआहार (१.३)
राजसस्येष्टाराजस (६.१)–इष्ट (√इष् + क्त, १.३)
दुःखशोकामयप्रदाःदुःख–शोक–आमय–प्रद (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ट्वम्ल णा त्युष्ण
तीक्ष्ण रूक्षवि दाहि नः
हा रा रा स्ये ष्टा
दुः शो काप्र दाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.