१७.१६
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥
Summary The serenity of mind, the ietness, the taciturnity, the self-control, the purity of thought-all this is called mental austerity.
पदच्छेदः
मनःप्रसादःमनस्–प्रसाद (१.१)
सौम्यत्वंसौम्य–त्व (१.१)
मौनमात्मविनिग्रहःमौन (१.१)–आत्मन्–विनिग्रह (१.१)
भावसंशुद्धिरित्येतत्तपोभाव–संशुद्धि (१.१)–इति (अव्ययः)–एतद् (१.१)–तपस् (१.१)
मानसमुच्यतेमानस (१.१)–उच्यते (√वच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नःप्र सा दः सौ म्य त्वं
मौ मात्मवि निग्र हः
भा सं शुद्धि रि त्ये
त्त पो मा मुच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.