१७.१७
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥
Summary This three-fold austerity, undertaken (observed) with best faith, by men who are maters of Yoga and have no desire for its fruits-they call it to be of the Sattva.
पदच्छेदः
श्रद्धयाश्रद्धा (३.१)
परयापर (३.१)
तप्तंतप्त (√तप् + क्त, २.१)
तपस्तत्त्रिविधंतपस् (२.१)–तद् (२.१)–त्रिविध (२.१)
नरैःनर (३.३)
अफलाकाङ्क्षिभिर्युक्तैः (अव्ययः)–फल–आकाङ्क्षिन् (३.३)–युक्त (√युज् + क्त, ३.३)
सात्त्विकंसात्त्विक (२.१)
परिचक्षतेपरिचक्षते (√परि-चक्ष् लट् प्र.पु. बहु.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्रद्ध या या प्तं
स्तत्त्रिवि धं रैः
ला काङ्क्षि भि र्यु क्तैः
सात्त्वि कंरिक्ष ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.