१७.१८
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥
Summary The austerity that is practised for gaining respect, honour and reverence and with sheer showing-that is called here [austerity] of the Rajas and it is unstable and impermanent.
पदच्छेदः
सत्कारमानपूजार्थंसत्कार–मान–पूजा–अर्थ (२.१)
तपोतपस् (१.१)
दम्भेनदम्भ (३.१)
चैव (अव्ययः)–एव (अव्ययः)
यत्यद् (१.१)
क्रियतेक्रियते (√कृ प्र.पु. एक.)
तदिहतद् (१.१)–इह (अव्ययः)
प्रोक्तंप्रोक्त (√प्र-वच् + क्त, १.१)
राजसंराजस (१.१)
चलमध्रुवम्चल (१.१)–अध्रुव (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्का मा पू जा र्थं
पो म्भे चै यत्
क्रि तेदि प्रो क्तं
रा संध्रु वम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.