१७.१९
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥
Summary What austerity is practised with foolish obstinacy [and] with self-torture only in order to destroy other person-that is declared to be of the Tamas.
पदच्छेदः
मूढग्राहेणात्मनोमूढ (√मुह् + क्त)–ग्राह (३.१)–आत्मन् (६.१)
यत्पीडयायद् (१.१)–पीडा (३.१)
क्रियतेक्रियते (√कृ प्र.पु. एक.)
तपःतपस् (१.१)
परस्योत्सादनार्थंपर (६.१)–उत्सादन–अर्थ (२.१)
वावा (अव्ययः)
तत्तामसमुदाहृतम्तद् (१.१)–तामस (१.१)–उदाहृत (√उदा-हृ + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मू ग्रा हे णात्म नो
त्पी याक्रि ते पः
स्यो त्सा ना र्थं वा
त्तामु दाहृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.