१७.२०
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥
Summary A gift which is given with the thought that 'One must give' and is given in a proper place, and at correct time to a worthy person, incapable of obliging in return-that gift is held to be of the Sattva.
पदच्छेदः
दातव्यमितिदातव्य (√दा + कृत्, १.१)–इति (अव्ययः)
यद्दानंयद् (१.१)–दान (१.१)
दीयतेदीयते (√दा प्र.पु. एक.)
ऽनुपकारिणेअनुपकारिन् (४.१)
देशेदेश (७.१)
कालेकाल (७.१)
(अव्ययः)
पात्रेपात्र (७.१)
(अव्ययः)
तद्दानंतद् (१.१)–दान (१.१)
सात्त्विकंसात्त्विक (१.१)
स्मृतम्स्मृत (√स्मृ + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दाव्यमिति द्दा नं
दी तेऽनु कारि णे
दे शे का ले पा त्रे
द्दा नं सात्त्वि कंस्मृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.