१७.३
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥
Summary Corresponding to one's own sattva everybody has faith, O descendant of Bharata ! The person predominantly consists of the faith. What one has faith in, that he is (becomes) certainly.
पदच्छेदः
सत्त्वानुरूपासत्त्व–अनुरूप (१.१)
सर्वस्यसर्व (६.१)
श्रद्धाश्रद्धा (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
भारतभारत (८.१)
श्रद्धामयोश्रद्धा–मय (१.१)
ऽयंइदम् (१.१)
पुरुषोपुरुष (१.१)
योयद् (१.१)
यच्छ्रद्धःयद्–श्रद्धा (१.१)
तद् (१.१)
एवएव (अव्ययः)
सःतद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्त्वानु रू पा र्वस्य
श्र द्धाति भा
श्र द्धा यो ऽयंपुरु षो
यो च्छ्र द्धः सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.