१७.२१
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥
Summary But, what is given to get a return of favour or again with a view to a fruit, and which is very much vexed - that gift is held to be of the Rajas.
पदच्छेदः
यत्तुयद् (१.१)–तु (अव्ययः)
प्रत्युपकारार्थंप्रत्युपकार–अर्थ (२.१)
फलमुद्दिश्यफल (२.१)–उद्दिश्य (√उत्-दिश् + ल्यप्)
वावा (अव्ययः)
पुनःपुनर् (अव्ययः)
देशेदेश (७.१)
कालेकाल (७.१)
(अव्ययः)
पात्रेपात्र (७.१)
(अव्ययः)
तद्दानंतद् (१.१)–दान (१.१)
सात्त्विकंसात्त्विक (१.१)
स्मृतम्स्मृत (√स्मृ + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्तु प्रत्यु का रा र्थं
मु द्दिश्य वापु नः
दी ते रि क्लि ष्टं
द्दा नं रा संस्मृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.