१७.२२
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥
Summary The gift which is given, at a wrong place, at a wrong time and to unworthy persons; and which is converted into a bad act and is disrespected - that is declared to be of the Tamas.
पदच्छेदः
अदेशकाले (अव्ययः)–देश–काल (७.१)
यद्दानम्यद् (१.१)–दान (१.१)
अपात्रेभ्यश्चअपात्र (४.३)–च (अव्ययः)
दीयतेदीयते (√दा प्र.पु. एक.)
परस्योत्सादनार्थंपर (६.१)–उत्सादन–अर्थ (२.१)
वावा (अव्ययः)
तत्तामसमुदाहृतम्तद् (१.१)–तामस (१.१)–उदाहृत (√उदा-हृ + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दे का ले द्दा
पा त्रे भ्यश्च दी ते
त्कृ ज्ञा तं
त्तामु दाहृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.