१७.२३
ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥
Summary OM TAT SAT : This is held to be the three-fold indication of the Brahman. By means of that, the Vedas, and also the sacrifices had been fashioned formerly by Brahma.
पदच्छेदः
(अव्ययः)
तत्सदितितद् (१.१)–सत् (√अस् + शतृ, १.१)–इति (अव्ययः)
निर्देशोनिर्देश (१.१)
ब्रह्मणस्त्रिविधःब्रह्मन् (६.१)–त्रिविध (१.१)
स्मृतःस्मृत (√स्मृ + क्त, १.१)
ब्राह्मणास्तेनब्राह्मण (१.३)–तद् (३.१)
वेदाश्चवेद (१.३)–च (अव्ययः)
यज्ञाश्चयज्ञ (१.३)–च (अव्ययः)
विहिताःविहित (√वि-धा + क्त, १.३)
पुरापुरा (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ओंत्सदिति नि र्दे शो
ब्रह्मस्त्रिवि धःस्मृ तः
ब्राह्म णा स्ते वे दाश्च
ज्ञाश्चविहि ताःपु रा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.