१७.२४
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥
Summary Therefore, the scripture-prescribed acts of sacrifice, gift and austerity of those who are habituated to have Brahman-discourses, commence (or take place) invariably, with the utterance of OM.
पदच्छेदः
तस्मादोमित्युदाहृत्यतस्मात् (अव्ययः)–ॐ (अव्ययः)–इति (अव्ययः)–उदाहृत्य (√उदा-हृ + ल्यप्)
यज्ञदानतपःक्रियाःयज्ञ–दान–तपस्–क्रिया (१.३)
प्रवर्तन्तेप्रवर्तन्ते (√प्र-वृत् लट् प्र.पु. बहु.)
विधानोक्ताःविधान–उक्त (√वच् + क्त, १.३)
सततंसततम् (अव्ययः)
ब्रह्मवादिनाम्ब्रह्मन्–वादिन् (६.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मा दो मित्यु दा हृत्य
ज्ञ दा पःक्रि याः
प्र र्त न्तेवि धा नो क्ताः
तं ब्रह्म वादि नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.