१७.२५
तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥
Summary With [the utterance of] TAT and without aiming at the fruit, the acts of sacrifice and austerity and the various acts of gifts are performed by those who seek emancipation.
पदच्छेदः
तस्मादोमित्युदाहृत्यतस्मात् (अव्ययः)–ॐ (अव्ययः)–इति (अव्ययः)–उदाहृत्य (√उदा-हृ + ल्यप्)
यज्ञदानतपःक्रियाःयज्ञ–दान–तपस्–क्रिया (१.३)
दानक्रियाश्चदान–क्रिया (१.३)–च (अव्ययः)
विविधाःविविध (१.३)
क्रियन्तेक्रियन्ते (√कृ प्र.पु. बहु.)
मोक्षकाङ्क्षिभिःमोक्ष–काङ्क्षिन् (३.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दित्यभि सं धा
लंज्ञ पःक्रि याः
दाक्रि याश्चविवि धाः
क्रि न्ते मोक्ष काङ्क्षि भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.