१७.२६
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥
Summary In the sense of 'right one' (or 'manifesting as being') and in the sense of 'proper one' (or 'manifesting perfectly'), this word SAT is employed. Likewise the word SAT is used with regard to the praiseworthy act; O son of Prtha !
पदच्छेदः
सद्भावेसद्भाव (७.१)
साधुभावेसाधु–भाव (७.१)
(अव्ययः)
सदित्येतत्प्रयुज्यतेसत् (१.१)–इति (अव्ययः)–एतद् (१.१)–प्रयुज्यते (√प्र-युज् प्र.पु. एक.)
प्रशस्तेप्रशस्त (√प्र-शंस् + क्त, ७.१)
कर्मणिकर्मन् (७.१)
तथातथा (अव्ययः)
सच्छब्दःसत्–शब्द (१.१)
पार्थपार्थ (८.१)
युज्यतेयुज्यते (√युज् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्भा वे साधु भा वे
दि त्येत्प्र युज्य ते
प्र स्तेर्मणि था
च्छ ब्दः पार्थ युज्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.