१७.२८
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥
Summary Without faith, whatever oblation is offered, what-ever gift is made, whatever austerity is practised, and whatever action is undertaken, that is called ASAT and it is of no avail after one's death and in this world.
पदच्छेदः
अश्रद्धयाअश्रद्धा (३.१)
हुतंहुत (√हु + क्त, १.१)
दत्तंदत्त (√दा + क्त, १.१)
तपस्तप्तंतपस् (१.१)–तप्त (√तप् + क्त, १.१)
कृतंकृत (√कृ + क्त, १.१)
(अव्ययः)
यत्यद् (१.१)
असदित्युच्यतेअसत् (१.१)–इति (अव्ययः)–उच्यते (√वच् प्र.पु. एक.)
पार्थपार्थ (८.१)
(अव्ययः)
(अव्ययः)
तत्प्रेत्यतद् (१.१)–प्रेत्य (√प्र-इ + ल्यप्)
नोनो (अव्ययः)
इहइह (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्रद्ध याहु तं त्तं
स्त प्तंकृ तं यत्
दि त्युच्य ते पार्थ
त्प्रेत्य नो
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.