१७.४
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥
Summary The men of the Sattva (Strand) perform sacrifice intending for the gods ; the men of the Rajas (Strand) do for the spirits and the demons; and the men of the Tamas (Strand) perform sacrifices intending for the imps, the dead, and the ghosts.
पदच्छेदः
यजन्तेयजन्ते (√यज् लट् प्र.पु. बहु.)
सात्त्विकासात्त्विक (१.३)
देवान्यक्षरक्षांसिदेव (२.३)–यक्ष–रक्षस् (२.३)
राजसाःराजस (१.३)
प्रेतान्भूतगणांश्चान्येप्रेत (२.३)–भूत–गण (२.३)–च (अव्ययः)–अन्य (१.३)
यजन्तेयजन्ते (√यज् लट् प्र.पु. बहु.)
तामसातामस (१.३)
जनाःजन (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्ते सात्त्वि का दे वा
न्यक्ष क्षांसि रा साः
प्रे ता न्भू णां श्चा न्ये
न्ते ता सा नाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.