१७.५
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ॥
Summary Those men, who practise terrible austerities, not as enjoined in the scriptures; who are bound to hypocricy and conceit, and are endowed with (i.e. impelled by) the force of passion for the desired objects;
पदच्छेदः
अशास्त्रविहितं (अव्ययः)–शास्त्र–विहित (√वि-धा + क्त, २.१)
घोरंघोर (२.१)
तप्यन्तेतप्यन्ते (√तप् प्र.पु. बहु.)
येयद् (१.३)
तपोतपस् (२.१)
जनाःजन (१.३)
दम्भाहंकारसंयुक्ताःदम्भ–अहंकार–संयुक्त (√सम्-युज् + क्त, १.३)
कामरागबलान्विताःकाम–राग–बल–अन्वित (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
शास्त्रविहि तं घो रं
प्य न्ते ये पो नाः
म्भा हं का सं यु क्ताः
का रा लान्वि ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.