१७.६
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥
Summary Who emaciate unintelligently the conglamoration of elements in their physic and emaciate Me too, dwelling within the physic-know them to be of a demoniac resolve.
पदच्छेदः
कर्शयन्तःकर्शयत् (√कर्शय् + शतृ, १.३)
शरीरस्थंशरीर–स्थ (२.१)
भूतग्राममचेतसःभूत–ग्राम (२.१)–अचेतस् (१.३)
मांमद् (२.१)
चैवान्तःशरीरस्थं (अव्ययः)–एव (अव्ययः)–अन्तर् (अव्ययः)–शरीर–स्थ (२.१)
तान्विद्ध्यासुरनिश्चयान्तद् (२.३)–विद्धि (√विद् लोट् म.पु. )–आसुर–निश्चय (२.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्श न्तः री स्थं
भू ग्रा चे सः
मां चै वा न्तः री स्थं
ता न्वि द्ध्यासु निश्च यान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.