१७.७
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥
Summary Further, the food also, which is dear to all, is of three kinds. So are [their] sacrifice, austerity and charity. Listen to this distinction of them.
पदच्छेदः
सत्त्वानुरूपासत्त्व–अनुरूप (१.१)
सर्वस्यसर्व (६.१)
श्रद्धाश्रद्धा (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
भारतभारत (८.१)
यज्ञस्तपस्तथायज्ञ (१.१)–तपस् (१.१)–तथा (अव्ययः)
दानंदान (१.१)
तेषांतद् (६.३)
भेदमिमंभेद (२.१)–इदम् (२.१)
शृणुशृणु (√श्रु लोट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हास्त्वपि र्वस्य
त्रिवि धो तिप्रि यः
ज्ञस्तस्त था दा नं
ते षां भेमि मंशृणु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.