१७.८
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥
Summary The foods that increase life, energy, strength, good health, happiness and satisfaction; and which are delicious, soft, substantial and pleasant to heart (stomach) - they are dear to the men of the Sattva (Strand).
पदच्छेदः
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाःआयुस्–सत्त्व–बल–आरोग्य–सुख–प्रीति–विवर्धन (१.३)
रस्याःरस्य (१.३)
स्निग्धाःस्निग्ध (१.३)
स्थिरास्थिर (१.३)
हृद्याहृद्य (१.३)
आहाराःआहार (१.३)
सात्त्विकप्रियाःसात्त्विक–प्रिय (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
युःत्त्व ला रोग्य
सु प्रीतिविर्ध नाः
स्याः स्नि ग्धाःस्थि रा हृ द्या
हा राः सात्त्विप्रि याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.