१८.१०
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥
Summary The man of relinishment, who is well possessed of the Sattva, is wise and has his doubts destroyed-he hates not the unskilled action and clings not to the skilled action.
पदच्छेदः
(अव्ययः)
द्वेष्ट्यकुशलंद्वेष्टि (√द्विष् लट् प्र.पु. एक.)–अकुशल (२.१)
कर्मकर्मन् (२.१)
कुशलेकुशल (७.१)
नानुषज्जते (अव्ययः)–अनुषज्जते (√अनु-सञ्ज् लट् प्र.पु. एक.)
त्यागीत्यागिन् (१.१)
सत्त्वसमाविष्टोसत्त्व–समाविष्ट (√समा-विश् + क्त, १.१)
मेधावीमेधाविन् (१.१)
छिन्नसंशयःछिन्न (√छिद् + क्त)–संशय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्वेष्ट्यकु लंर्म
कु ले नानुज्ज ते
त्या गीत्त्व मा वि ष्टो
मे धा वी छिन्न सं यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.