१८.११
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥
Summary Indeed, to relinish actions entirely is not possible for a body-bearing one; but whosoever relinishes the fruits of actions, he is said to be a man of [true] relinishment.
पदच्छेदः
(अव्ययः)
हिहि (अव्ययः)
देहभृतादेहभृत् (३.१)
शक्यंशक्य (१.१)
त्यक्तुंत्यक्तुम् (√त्यज् + तुमुन्)
कर्माण्यशेषतःकर्मन् (२.३)–अशेषतस् (अव्ययः)
यस्तुयद् (१.१)–तु (अव्ययः)
कर्मफलत्यागीकर्मन्–फल–त्यागिन् (१.१)
तद् (१.१)
त्यागीत्यभिधीयतेत्यागिन् (१.१)–इति (अव्ययः)–अभिधीयते (√अभि-धा प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हि देभृ ता क्यं
त्य क्तुं र्माण्य शे तः
स्तुर्म त्या गी
त्या गीत्यभि धी ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.