१८.९
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥
Summary 'This is a thing to be performed.'-just on that ground whatever usual action is performed relinishing attachment and also fruit-that act of relinishment is deemed to be of the Sattva (Strand).
पदच्छेदः
कार्यमित्येवकार्य (√कृ + कृत्, १.१)–इति (अव्ययः)–एव (अव्ययः)
यत्कर्मयद् (१.१)–कर्मन् (१.१)
नियतंनियतम् (अव्ययः)
क्रियतेक्रियते (√कृ प्र.पु. एक.)
ऽर्जुनअर्जुन (८.१)
सङ्गंसङ्ग (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
फलंफल (२.१)
चैव (अव्ययः)–एव (अव्ययः)
तद् (१.१)
त्यागःत्याग (१.१)
सात्त्विकोसात्त्विक (१.१)
मतःमत (√मन् + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कार्य मि त्ये त्कर्म
नि तंक्रि तेऽर्जु
ङ्गं त्य क्त्वा लं चै
त्या गः सात्त्वि को तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.