१८.१२
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥
Summary The three-fold fruit of action, viz., the undesired, the desired and the mixed, accrues [even] after death ot those who are not men of relinishment, but never to those who are men of renunciation.
पदच्छेदः
अनिष्टमिष्टंअनिष्ट (१.१)–इष्ट (√इष् + क्त, १.१)
मिश्रंमिश्र (१.१)
(अव्ययः)
त्रिविधंत्रिविध (१.१)
कर्मणःकर्मन् (६.१)
फलम्फल (१.१)
भवत्यत्यागिनांभवति (√भू लट् प्र.पु. एक.)–अत्यागिन् (६.३)
प्रेत्यप्रेत्य (√प्र-इ + ल्यप्)
(अव्ययः)
तुतु (अव्ययः)
संन्यासिनांसंन्यासिन् (६.३)
क्वचित्क्वचिद् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
निष्ट मि ष्टं मि श्रं
त्रिवि धंर्म णः लम्
त्य त्यागि नां प्रेत्य
तु सं न्यासि नांक्व चित्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.