१८.१३
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥
Summary O mighty-armed one ! Learn from Me these following five causes that have been declared in the conclusion of deliberations [on proper knowledge], for the accomplishment of all actions.
पदच्छेदः
पञ्चैतानिपञ्चन् (२.३)–एतद् (२.३)
महाबाहोमहत्–बाहु (८.१)
कारणानिकारण (२.३)
निबोधनिबोध (√नि-बुध् लोट् म.पु. )
मेमद् (६.१)
सांख्येसांख्य (७.१)
कृतान्तेकृतान्त (७.१)
प्रोक्तानिप्रोक्त (√प्र-वच् + क्त, २.३)
सिद्धयेसिद्धि (४.१)
सर्वकर्मणाम्सर्व–कर्मन् (६.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ञ्चै तानि हा बा हो
का णानिनि बो मे
सां ख्येकृ ता न्ते प्रो क्तानि
सिद्ध येर्वर्म णाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.