१८.१४
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥
Summary The basis, as well as the agent, and diverse instruments, and distinct activity of various kinds and Destiny, which is certainly the fifth [factor].
पदच्छेदः
अधिष्ठानंअधिष्ठान (१.१)
तथातथा (अव्ययः)
कर्ताकर्तृ (१.१)
करणंकरण (१.१)
(अव्ययः)
पृथग्विधम्पृथग्विध (१.१)
विविधाश्चविविध (१.३)–च (अव्ययः)
पृथक्चेष्टापृथक् (अव्ययः)–चेष्टा (१.३)
दैवंदैव (१.१)
चैवात्र (अव्ययः)–एव (अव्ययः)–अत्र (अव्ययः)
पञ्चमम्पञ्चम (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
धि ष्ठा नं था र्ता
णंपृग्वि धम्
विवि धाश्चपृ क्चे ष्टा
दै वं चै वात्रञ्च मम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.