१८.१५
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥
Summary O Arjuna ! Whatever action is undertaken with the body, speech or the mind, whether it is lawful or otherwise, its factors are these five.
पदच्छेदः
शरीरवाङ्मनोभिर्यत्कर्मशरीर–वाच्–मनस् (३.३)–यद् (२.१)–कर्मन् (२.१)
प्रारभतेप्रारभते (√प्रा-रभ् लट् प्र.पु. एक.)
नरःनर (१.१)
न्याय्यंन्याय्य (२.१)
वावा (अव्ययः)
विपरीतंविपरीत (२.१)
वावा (अव्ययः)
पञ्चैतेपञ्चन् (१.१)–एतद् (१.३)
तस्यतद् (६.१)
हेतवःहेतु (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
री वाङ्म नो भिर्य
त्क र्म प्रा ते रः
न्या य्यं वावि री तं वा
ञ्चै तेस्य हे वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.