१८.१९
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥
Summary The instrument of knowledge, the object and the agent are just three kinds because of the differences in the Strands-thus it is declared in enumerating the Strands. These also you must listen to [from Me] as they are.
पदच्छेदः
ज्ञानंज्ञान (१.१)
कर्मकर्मन् (१.१)
(अव्ययः)
कर्ताकर्तृ (१.१)
(अव्ययः)
त्रिधैवत्रिधा (अव्ययः)–एव (अव्ययः)
गुणभेदतःगुण–भेद (५.१)
प्रोच्यतेप्रोच्यते (√प्र-वच् प्र.पु. एक.)
गुणसंख्यानेगुण–संख्यान (७.१)
यथावच्छृणुयथावत् (अव्ययः)–शृणु (√श्रु लोट् म.पु. )
तान्यपितद् (२.३)–अपि (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञा नंर्म र्ता
त्रि धैगु भे तः
प्रोच्य तेगु सं ख्या ने
थाच्छृणु तान्यपि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.