१८.२०
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
Summary That instrument-of-knowledge, by means of which one perceives in all beings the singular immutable Existence, the Unclassified in the classified ones - that you must know to be born of the Sattva (Strand).
पदच्छेदः
सर्वभूतेषुसर्व–भूत (७.३)
येनैकंयद् (३.१)–एक (२.१)
भावमव्ययमीक्षतेभाव (२.१)–अव्यय (२.१)–ईक्षते (√ईक्ष् लट् प्र.पु. एक.)
अविभक्तंअविभक्त (२.१)
विभक्तेषुविभक्त (√वि-भज् + क्त, ७.३)
तज्ज्ञानंतद् (२.१)–ज्ञान (२.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
सात्त्विकम्सात्त्विक (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व भू तेषु ये नै कं
भाव्य मीक्ष ते
वि क्तंवि क्तेषु
ज्ज्ञा नं विद्धि सात्त्वि कम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.