१८.२
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥
Summary The Bhagavat said The seers understand the act of renouncing the desire-motivated actions as renunciation; the experts declare the relinishment of the fruits of all actions to be relinishment.
पदच्छेदः
काम्यानांकाम्य (६.३)
कर्मणांकर्मन् (६.३)
न्यासंन्यास (२.१)
संन्यासंसंन्यास (२.१)
कवयोकवि (१.३)
विदुःविदुः (√विद् लिट् प्र.पु. बहु.)
सर्वकर्मफलत्यागंसर्व–कर्मन्–फल–त्याग (२.१)
ततःततस् (अव्ययः)
कुरुकुरु (√कृ लोट् म.पु. )
यतात्मवान्यत (√यम् + क्त)–आत्मवत् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का म्या नांर्म णां न्या सं
सं न्या सं योवि दुः
र्वर्म त्या गं
प्रा हु स्त्या गंविक्ष णाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.