१८.३
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥
Summary Certain wise men delcare that the harmful action is to be relinished while others say that the actions of performing sacrifices, giving gifts and observing austerities should not be relinished.
पदच्छेदः
त्याज्यंत्याज्य (√त्यज् + कृत्, १.१)
दोषवदित्येकेदोषवत् (१.१)–इति (अव्ययः)–एक (१.३)
कर्मकर्मन् (२.१)
प्राहुर्मनीषिणःप्राहुः (√प्र-अह् लिट् प्र.पु. बहु.)–मनीषिन् (१.३)
यज्ञदानतपःकर्मयज्ञ–दान–तपस्–कर्मन् (१.१)
(अव्ययः)
त्याज्यमितित्याज्य (√त्यज् + कृत्, १.१)–इति (अव्ययः)
चापरे (अव्ययः)–अपर (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्या ज्यं दो दि त्ये के
र्म प्रा हुर्म नीषि णः
ज्ञ दा पःर्म
त्याज्यमिति चा रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.