१८.४
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥
Summary O best of Bharata's descendants ! Listen to My considered view about relinishing : Indeed the act of relinishing is rightly spoken to be three-fold, O best among men !
पदच्छेदः
निश्चयंनिश्चय (२.१)
शृणुशृणु (√श्रु लोट् म.पु. )
मेमद् (६.१)
तत्रतत्र (अव्ययः)
त्यागेत्याग (७.१)
भरतसत्तमभरत–सत्तम (८.१)
त्यागोत्याग (१.१)
हिहि (अव्ययः)
पुरुषव्याघ्रपुरुष–व्याघ्र (८.१)
त्रिविधःत्रिविध (१.१)
संप्रकीर्तितःसंप्रकीर्तित (√संप्र-कीर्तय् + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
निश्च यंशृणु मेत्र
त्या गेत्त
त्या गोहिपुरु व्याघ्र
त्रिवि धः संप्र कीर्ति तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.