१८.३८
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥
Summary [The happiness] which is like nectar at its time due to the contact between the senses and sense-objects; but which is like poison at the time of its result-that is considered to be of the Rajas (Strand).
पदच्छेदः
विषयेन्द्रियसंयोगाद्यत्तदग्रेविषय–इन्द्रिय–संयोग (५.१)–यद् (१.१)–तद् (१.१)–अग्र (७.१)
ऽमृतोपमम्अमृत–उपम (१.१)
दीयतेदीयते (√दा प्र.पु. एक.)
(अव्ययः)
परिक्लिष्टंपरिक्लिष्ट (√परि-क्लिश् + क्त, १.१)
तद्दानंतद् (१.१)–दान (१.१)
राजसंराजस (१.१)
स्मृतम्स्मृत (√स्मृ + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि येन्द्रि सं यो गा
द्यत्त ग्रेऽमृ तो मम्
रि णा मेविमि
त्सु खं रा संस्मृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.