१८.३९
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥
Summary The happiness which, [both] at the beginning and subseently, is of the nature of deluding the Self; and which results from sleep, indolence and heedleness-that is stated to be of the Tamas (Strand).
पदच्छेदः
यदग्रेयद् (१.१)–अग्र (७.१)
चानुबन्धे (अव्ययः)–अनुबन्ध (७.१)
(अव्ययः)
सुखंसुख (१.१)
मोहनमात्मनःमोहन (१.१)–आत्मन् (६.१)
परस्योत्सादनार्थंपर (६.१)–उत्सादन–अर्थ (२.१)
वावा (अव्ययः)
तत्तामसमुदाहृतम्तद् (१.१)–तामस (१.१)–उदाहृत (√उदा-हृ + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ग्रे चानु न्धे
सु खं मो मात्म नः
नि द्रा स्यप्र मा दो त्थं
त्तामु दाहृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.