१८.४०
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥
Summary Whether on the earth, or again among the gods in the heaven, there exists not a single being, which is free from these three Strands, born of the Material-Nature.
पदच्छेदः
(अव्ययः)
तदस्तितद् (१.१)–अस्ति (√अस् लट् प्र.पु. एक.)
पृथिव्यांपृथिवी (७.१)
वावा (अव्ययः)
दिविदिव् (७.१)
देवेषुदेव (७.३)
वावा (अव्ययः)
पुनःपुनर् (अव्ययः)
सत्त्वंसत्त्व (१.१)
प्रकृतिजैर्मुक्तंप्रकृति–ज (३.३)–मुक्त (√मुच् + क्त, १.१)
यदेभिःयद् (१.१)–इदम् (३.३)
स्यात्त्रिभिर्गुणैःस्यात् (√अस् विधिलिङ् प्र.पु. एक.)–त्रि (३.३)–गुण (३.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्तिपृ थि व्यां वा
दिवि दे वेषु वापु नः
त्त्वंप्रकृति जै र्मु क्तं
दे भिः स्यात्त्रि भिर्गु णैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.