१८.५
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥
Summary The actions of [Vedic] sacrifice, gift and austerity should not be relinished and they must necessarily be performed; for the men of wisdom the [Vedic sacrifice, gift and also austerity are the means of purification.
पदच्छेदः
यज्ञदानतपःकर्मयज्ञ–दान–तपस्–कर्मन् (१.१)
(अव्ययः)
त्याज्यमितित्याज्य (√त्यज् + कृत्, १.१)–इति (अव्ययः)
चापरे (अव्ययः)–अपर (१.३)
यज्ञोयज्ञ (१.१)
दानंदान (१.१)
तपश्चैवतपस् (१.१)–च (अव्ययः)–एव (अव्ययः)
पावनानिपावन (१.३)
मनीषिणाम्मनीषिन् (६.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञ दा पःर्म
त्या ज्यं कार्य मे तत्
ज्ञो दा नं श्चै
पा नानि नीषि णाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.