१८.४१
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥
Summary The duties of the Brahmanas, the Ksatriyas, the Vaisyas, and of the Sudras are properly classified according to the Strands which are the sources of their nature, O scorcher of foes !
पदच्छेदः
ब्राह्मणक्षत्रियविशांब्राह्मण–क्षत्रिय–विश् (६.३)
शूद्राणांशूद्र (६.३)
(अव्ययः)
परंतपपरंतप (८.१)
कर्माणिकर्मन् (१.३)
प्रविभक्तानिप्रविभक्त (√प्रवि-भज् + क्त, १.३)
स्वभावप्रभवैर्गुणैःस्वभाव–प्रभव (३.३)–गुण (३.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ब्राह्म क्षत्रिवि शां
शू द्रा णां रं
र्मा णिप्रवि क्तानि
स्व भाप्र वैर्गु णैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.