१८.४२
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥
Summary Quietude, self-control, as well as purity, for-bearance, and also straightforwardness, knowledge, wisdom, and faith in another world are the duties of the Brahmanas, born of their nature.
पदच्छेदः
शमोशम (१.१)
दमस्तपःदम (१.१)–तपस् (१.१)
शौचंशौच (१.१)
क्षान्तिरार्जवमेवक्षान्ति (१.१)–आर्जव (१.१)–एव (अव्ययः)
(अव्ययः)
ज्ञानंज्ञान (१.१)
विज्ञानमास्तिक्यंविज्ञान (१.१)–आस्तिक्य (१.१)
ब्रह्मकर्मब्रह्मन्–कर्मन् (१.१)
स्वभावजम्स्वभाव–ज (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मोस्त पः शौ चं
क्षान्ति रार्ज मे
ज्ञा नं वि ज्ञा मा स्ति क्यं
ब्रह्म र्मस्व भा जम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.