१८.४३
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम् ॥
Summary Heroic deed, fiery energy, firmness, dexterity, and also non-feeling form battle, giving gifts, overlordship, are the duties of the Ksatriyas, born of their nature.
पदच्छेदः
शौर्यंशौर्य (१.१)
तेजोतेजस् (१.१)
धृतिर्दाक्ष्यंधृति (१.१)–दाक्ष्य (१.१)
युद्धेयुद्ध (७.१)
चाप्यपलायनम् (अव्ययः)–अपि (अव्ययः)–अपलायन (१.१)
दानमीश्वरभावश्चदान (१.१)–ईश्वर–भाव (१.१)–च (अव्ययः)
क्षत्रकर्मक्षत्र–कर्मन् (१.१)
स्वभावजम्स्वभाव–ज (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
शौ र्यं ते जोधृ ति र्दा क्ष्यं
यु द्धे चाप्य ला नम्
दा मीश्व भाश्च
क्षत्र र्मस्व भा जम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.