१८.४५
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥
Summary A man, devoted to his own respective action, attains success. Devoted to one's own action, how one attains success that you must hear from Me.
पदच्छेदः
स्वेस्व (७.१)
स्वेस्व (७.१)
कर्मण्यभिरतःकर्मन् (७.१)–अभिरत (√अभि-रम् + क्त, १.१)
संसिद्धिंसंसिद्धि (२.१)
लभतेलभते (√लभ् लट् प्र.पु. एक.)
नरःनर (१.१)
स्वकर्मनिरतःस्व–कर्मन्–निरत (√नि-रम् + क्त, १.१)
सिद्धिंसिद्धि (२.१)
यथायथा (अव्ययः)
विन्दतिविन्दति (√विद् लट् प्र.पु. एक.)
तच्छृणुतद् (२.१)–शृणु (√श्रु लोट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्वे स्वे र्मण्यभि तः
सं सि द्धिं ते रः
स्वर्मनि तः सि द्धिं
था विन्दतिच्छृणु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.