१८.४६
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥
Summary That, whence the activities of the beings arise; by which this universe is pervaded-worshipping That by one's own prescribed action, a man attains success.
पदच्छेदः
यस्यान्तःस्थानियद् (६.१)–अन्तर् (अव्ययः)–स्थ (१.३)
भूतानिभूत (१.३)
येनयद् (३.१)
सर्वमिदंसर्व (१.१)–इदम् (१.१)
ततम्तत (√तन् + क्त, १.१)
स्वकर्मनिरतःस्व–कर्मन्–निरत (√नि-रम् + क्त, १.१)
सिद्धिंसिद्धि (२.१)
यथायथा (अव्ययः)
विन्दतिविन्दति (√विद् लट् प्र.पु. एक.)
तच्छृणुतद् (२.१)–शृणु (√श्रु लोट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तःप्र वृ त्ति र्भू ता नां
येर्वमि दं तम्
स्वर्म णा भ्यर्च्य
सि द्धिं विन्दति मा वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.